Declension table of ?vigataspṛha

Deva

NeuterSingularDualPlural
Nominativevigataspṛham vigataspṛhe vigataspṛhāṇi
Vocativevigataspṛha vigataspṛhe vigataspṛhāṇi
Accusativevigataspṛham vigataspṛhe vigataspṛhāṇi
Instrumentalvigataspṛheṇa vigataspṛhābhyām vigataspṛhaiḥ
Dativevigataspṛhāya vigataspṛhābhyām vigataspṛhebhyaḥ
Ablativevigataspṛhāt vigataspṛhābhyām vigataspṛhebhyaḥ
Genitivevigataspṛhasya vigataspṛhayoḥ vigataspṛhāṇām
Locativevigataspṛhe vigataspṛhayoḥ vigataspṛheṣu

Compound vigataspṛha -

Adverb -vigataspṛham -vigataspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria