Declension table of ?vigatasnehā

Deva

FeminineSingularDualPlural
Nominativevigatasnehā vigatasnehe vigatasnehāḥ
Vocativevigatasnehe vigatasnehe vigatasnehāḥ
Accusativevigatasnehām vigatasnehe vigatasnehāḥ
Instrumentalvigatasnehayā vigatasnehābhyām vigatasnehābhiḥ
Dativevigatasnehāyai vigatasnehābhyām vigatasnehābhyaḥ
Ablativevigatasnehāyāḥ vigatasnehābhyām vigatasnehābhyaḥ
Genitivevigatasnehāyāḥ vigatasnehayoḥ vigatasnehānām
Locativevigatasnehāyām vigatasnehayoḥ vigatasnehāsu

Adverb -vigatasneham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria