Declension table of ?vigatasneha

Deva

NeuterSingularDualPlural
Nominativevigatasneham vigatasnehe vigatasnehāni
Vocativevigatasneha vigatasnehe vigatasnehāni
Accusativevigatasneham vigatasnehe vigatasnehāni
Instrumentalvigatasnehena vigatasnehābhyām vigatasnehaiḥ
Dativevigatasnehāya vigatasnehābhyām vigatasnehebhyaḥ
Ablativevigatasnehāt vigatasnehābhyām vigatasnehebhyaḥ
Genitivevigatasnehasya vigatasnehayoḥ vigatasnehānām
Locativevigatasnehe vigatasnehayoḥ vigatasneheṣu

Compound vigatasneha -

Adverb -vigatasneham -vigatasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria