Declension table of ?vigatasantrāsā

Deva

FeminineSingularDualPlural
Nominativevigatasantrāsā vigatasantrāse vigatasantrāsāḥ
Vocativevigatasantrāse vigatasantrāse vigatasantrāsāḥ
Accusativevigatasantrāsām vigatasantrāse vigatasantrāsāḥ
Instrumentalvigatasantrāsayā vigatasantrāsābhyām vigatasantrāsābhiḥ
Dativevigatasantrāsāyai vigatasantrāsābhyām vigatasantrāsābhyaḥ
Ablativevigatasantrāsāyāḥ vigatasantrāsābhyām vigatasantrāsābhyaḥ
Genitivevigatasantrāsāyāḥ vigatasantrāsayoḥ vigatasantrāsānām
Locativevigatasantrāsāyām vigatasantrāsayoḥ vigatasantrāsāsu

Adverb -vigatasantrāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria