Declension table of ?vigatarāga

Deva

NeuterSingularDualPlural
Nominativevigatarāgam vigatarāge vigatarāgāṇi
Vocativevigatarāga vigatarāge vigatarāgāṇi
Accusativevigatarāgam vigatarāge vigatarāgāṇi
Instrumentalvigatarāgeṇa vigatarāgābhyām vigatarāgaiḥ
Dativevigatarāgāya vigatarāgābhyām vigatarāgebhyaḥ
Ablativevigatarāgāt vigatarāgābhyām vigatarāgebhyaḥ
Genitivevigatarāgasya vigatarāgayoḥ vigatarāgāṇām
Locativevigatarāge vigatarāgayoḥ vigatarāgeṣu

Compound vigatarāga -

Adverb -vigatarāgam -vigatarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria