Declension table of ?vigatapuṃskā

Deva

FeminineSingularDualPlural
Nominativevigatapuṃskā vigatapuṃske vigatapuṃskāḥ
Vocativevigatapuṃske vigatapuṃske vigatapuṃskāḥ
Accusativevigatapuṃskām vigatapuṃske vigatapuṃskāḥ
Instrumentalvigatapuṃskayā vigatapuṃskābhyām vigatapuṃskābhiḥ
Dativevigatapuṃskāyai vigatapuṃskābhyām vigatapuṃskābhyaḥ
Ablativevigatapuṃskāyāḥ vigatapuṃskābhyām vigatapuṃskābhyaḥ
Genitivevigatapuṃskāyāḥ vigatapuṃskayoḥ vigatapuṃskānām
Locativevigatapuṃskāyām vigatapuṃskayoḥ vigatapuṃskāsu

Adverb -vigatapuṃskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria