Declension table of ?vigatanāsikī

Deva

FeminineSingularDualPlural
Nominativevigatanāsikī vigatanāsikyau vigatanāsikyaḥ
Vocativevigatanāsiki vigatanāsikyau vigatanāsikyaḥ
Accusativevigatanāsikīm vigatanāsikyau vigatanāsikīḥ
Instrumentalvigatanāsikyā vigatanāsikībhyām vigatanāsikībhiḥ
Dativevigatanāsikyai vigatanāsikībhyām vigatanāsikībhyaḥ
Ablativevigatanāsikyāḥ vigatanāsikībhyām vigatanāsikībhyaḥ
Genitivevigatanāsikyāḥ vigatanāsikyoḥ vigatanāsikīnām
Locativevigatanāsikyām vigatanāsikyoḥ vigatanāsikīṣu

Compound vigatanāsiki - vigatanāsikī -

Adverb -vigatanāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria