Declension table of ?vigatanāsika

Deva

NeuterSingularDualPlural
Nominativevigatanāsikam vigatanāsike vigatanāsikāni
Vocativevigatanāsika vigatanāsike vigatanāsikāni
Accusativevigatanāsikam vigatanāsike vigatanāsikāni
Instrumentalvigatanāsikena vigatanāsikābhyām vigatanāsikaiḥ
Dativevigatanāsikāya vigatanāsikābhyām vigatanāsikebhyaḥ
Ablativevigatanāsikāt vigatanāsikābhyām vigatanāsikebhyaḥ
Genitivevigatanāsikasya vigatanāsikayoḥ vigatanāsikānām
Locativevigatanāsike vigatanāsikayoḥ vigatanāsikeṣu

Compound vigatanāsika -

Adverb -vigatanāsikam -vigatanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria