Declension table of ?vigatanāsika

Deva

MasculineSingularDualPlural
Nominativevigatanāsikaḥ vigatanāsikau vigatanāsikāḥ
Vocativevigatanāsika vigatanāsikau vigatanāsikāḥ
Accusativevigatanāsikam vigatanāsikau vigatanāsikān
Instrumentalvigatanāsikena vigatanāsikābhyām vigatanāsikaiḥ vigatanāsikebhiḥ
Dativevigatanāsikāya vigatanāsikābhyām vigatanāsikebhyaḥ
Ablativevigatanāsikāt vigatanāsikābhyām vigatanāsikebhyaḥ
Genitivevigatanāsikasya vigatanāsikayoḥ vigatanāsikānām
Locativevigatanāsike vigatanāsikayoḥ vigatanāsikeṣu

Compound vigatanāsika -

Adverb -vigatanāsikam -vigatanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria