Declension table of ?vigatamanyu_ā

Deva

FeminineSingularDualPlural
Nominativevigatamanyu_ā vigatamanyu_e vigatamanyu_āḥ
Vocativevigatamanyu_e vigatamanyu_e vigatamanyu_āḥ
Accusativevigatamanyu_ām vigatamanyu_e vigatamanyu_āḥ
Instrumentalvigatamanyu_ayā vigatamanyu_ābhyām vigatamanyu_ābhiḥ
Dativevigatamanyu_āyai vigatamanyu_ābhyām vigatamanyu_ābhyaḥ
Ablativevigatamanyu_āyāḥ vigatamanyu_ābhyām vigatamanyu_ābhyaḥ
Genitivevigatamanyu_āyāḥ vigatamanyu_ayoḥ vigatamanyu_ānām
Locativevigatamanyu_āyām vigatamanyu_ayoḥ vigatamanyu_āsu

Adverb -vigatamanyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria