Declension table of ?vigatajñāna

Deva

MasculineSingularDualPlural
Nominativevigatajñānaḥ vigatajñānau vigatajñānāḥ
Vocativevigatajñāna vigatajñānau vigatajñānāḥ
Accusativevigatajñānam vigatajñānau vigatajñānān
Instrumentalvigatajñānena vigatajñānābhyām vigatajñānaiḥ vigatajñānebhiḥ
Dativevigatajñānāya vigatajñānābhyām vigatajñānebhyaḥ
Ablativevigatajñānāt vigatajñānābhyām vigatajñānebhyaḥ
Genitivevigatajñānasya vigatajñānayoḥ vigatajñānānām
Locativevigatajñāne vigatajñānayoḥ vigatajñāneṣu

Compound vigatajñāna -

Adverb -vigatajñānam -vigatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria