Declension table of ?vigatajvara

Deva

MasculineSingularDualPlural
Nominativevigatajvaraḥ vigatajvarau vigatajvarāḥ
Vocativevigatajvara vigatajvarau vigatajvarāḥ
Accusativevigatajvaram vigatajvarau vigatajvarān
Instrumentalvigatajvareṇa vigatajvarābhyām vigatajvaraiḥ vigatajvarebhiḥ
Dativevigatajvarāya vigatajvarābhyām vigatajvarebhyaḥ
Ablativevigatajvarāt vigatajvarābhyām vigatajvarebhyaḥ
Genitivevigatajvarasya vigatajvarayoḥ vigatajvarāṇām
Locativevigatajvare vigatajvarayoḥ vigatajvareṣu

Compound vigatajvara -

Adverb -vigatajvaram -vigatajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria