Declension table of ?vigarhitācārā

Deva

FeminineSingularDualPlural
Nominativevigarhitācārā vigarhitācāre vigarhitācārāḥ
Vocativevigarhitācāre vigarhitācāre vigarhitācārāḥ
Accusativevigarhitācārām vigarhitācāre vigarhitācārāḥ
Instrumentalvigarhitācārayā vigarhitācārābhyām vigarhitācārābhiḥ
Dativevigarhitācārāyai vigarhitācārābhyām vigarhitācārābhyaḥ
Ablativevigarhitācārāyāḥ vigarhitācārābhyām vigarhitācārābhyaḥ
Genitivevigarhitācārāyāḥ vigarhitācārayoḥ vigarhitācārāṇām
Locativevigarhitācārāyām vigarhitācārayoḥ vigarhitācārāsu

Adverb -vigarhitācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria