Declension table of ?vigandhā

Deva

FeminineSingularDualPlural
Nominativevigandhā vigandhe vigandhāḥ
Vocativevigandhe vigandhe vigandhāḥ
Accusativevigandhām vigandhe vigandhāḥ
Instrumentalvigandhayā vigandhābhyām vigandhābhiḥ
Dativevigandhāyai vigandhābhyām vigandhābhyaḥ
Ablativevigandhāyāḥ vigandhābhyām vigandhābhyaḥ
Genitivevigandhāyāḥ vigandhayoḥ vigandhānām
Locativevigandhāyām vigandhayoḥ vigandhāsu

Adverb -vigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria