Declension table of ?vigalitaśuc

Deva

NeuterSingularDualPlural
Nominativevigalitaśuk vigalitaśucī vigalitaśuñci
Vocativevigalitaśuk vigalitaśucī vigalitaśuñci
Accusativevigalitaśuk vigalitaśucī vigalitaśuñci
Instrumentalvigalitaśucā vigalitaśugbhyām vigalitaśugbhiḥ
Dativevigalitaśuce vigalitaśugbhyām vigalitaśugbhyaḥ
Ablativevigalitaśucaḥ vigalitaśugbhyām vigalitaśugbhyaḥ
Genitivevigalitaśucaḥ vigalitaśucoḥ vigalitaśucām
Locativevigalitaśuci vigalitaśucoḥ vigalitaśukṣu

Compound vigalitaśuk -

Adverb -vigalitaśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria