Declension table of ?vigalitavasana

Deva

MasculineSingularDualPlural
Nominativevigalitavasanaḥ vigalitavasanau vigalitavasanāḥ
Vocativevigalitavasana vigalitavasanau vigalitavasanāḥ
Accusativevigalitavasanam vigalitavasanau vigalitavasanān
Instrumentalvigalitavasanena vigalitavasanābhyām vigalitavasanaiḥ vigalitavasanebhiḥ
Dativevigalitavasanāya vigalitavasanābhyām vigalitavasanebhyaḥ
Ablativevigalitavasanāt vigalitavasanābhyām vigalitavasanebhyaḥ
Genitivevigalitavasanasya vigalitavasanayoḥ vigalitavasanānām
Locativevigalitavasane vigalitavasanayoḥ vigalitavasaneṣu

Compound vigalitavasana -

Adverb -vigalitavasanam -vigalitavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria