Declension table of ?vigāhya

Deva

MasculineSingularDualPlural
Nominativevigāhyaḥ vigāhyau vigāhyāḥ
Vocativevigāhya vigāhyau vigāhyāḥ
Accusativevigāhyam vigāhyau vigāhyān
Instrumentalvigāhyena vigāhyābhyām vigāhyaiḥ vigāhyebhiḥ
Dativevigāhyāya vigāhyābhyām vigāhyebhyaḥ
Ablativevigāhyāt vigāhyābhyām vigāhyebhyaḥ
Genitivevigāhyasya vigāhyayoḥ vigāhyānām
Locativevigāhye vigāhyayoḥ vigāhyeṣu

Compound vigāhya -

Adverb -vigāhyam -vigāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria