Declension table of ?vigāha

Deva

NeuterSingularDualPlural
Nominativevigāham vigāhe vigāhāni
Vocativevigāha vigāhe vigāhāni
Accusativevigāham vigāhe vigāhāni
Instrumentalvigāhena vigāhābhyām vigāhaiḥ
Dativevigāhāya vigāhābhyām vigāhebhyaḥ
Ablativevigāhāt vigāhābhyām vigāhebhyaḥ
Genitivevigāhasya vigāhayoḥ vigāhānām
Locativevigāhe vigāhayoḥ vigāheṣu

Compound vigāha -

Adverb -vigāham -vigāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria