Declension table of ?vigāḍhṛ

Deva

NeuterSingularDualPlural
Nominativevigāḍhṛ vigāḍhṛṇī vigāḍhṝṇi
Vocativevigāḍhṛ vigāḍhṛṇī vigāḍhṝṇi
Accusativevigāḍhṛ vigāḍhṛṇī vigāḍhṝṇi
Instrumentalvigāḍhṛṇā vigāḍhṛbhyām vigāḍhṛbhiḥ
Dativevigāḍhṛṇe vigāḍhṛbhyām vigāḍhṛbhyaḥ
Ablativevigāḍhṛṇaḥ vigāḍhṛbhyām vigāḍhṛbhyaḥ
Genitivevigāḍhṛṇaḥ vigāḍhṛṇoḥ vigāḍhṝṇām
Locativevigāḍhṛṇi vigāḍhṛṇoḥ vigāḍhṛṣu

Compound vigāḍhṛ -

Adverb -vigāḍhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria