Declension table of ?viṅkha

Deva

MasculineSingularDualPlural
Nominativeviṅkhaḥ viṅkhau viṅkhāḥ
Vocativeviṅkha viṅkhau viṅkhāḥ
Accusativeviṅkham viṅkhau viṅkhān
Instrumentalviṅkhena viṅkhābhyām viṅkhaiḥ viṅkhebhiḥ
Dativeviṅkhāya viṅkhābhyām viṅkhebhyaḥ
Ablativeviṅkhāt viṅkhābhyām viṅkhebhyaḥ
Genitiveviṅkhasya viṅkhayoḥ viṅkhānām
Locativeviṅkhe viṅkhayoḥ viṅkheṣu

Compound viṅkha -

Adverb -viṅkham -viṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria