Declension table of ?vidyuddhvaja

Deva

MasculineSingularDualPlural
Nominativevidyuddhvajaḥ vidyuddhvajau vidyuddhvajāḥ
Vocativevidyuddhvaja vidyuddhvajau vidyuddhvajāḥ
Accusativevidyuddhvajam vidyuddhvajau vidyuddhvajān
Instrumentalvidyuddhvajena vidyuddhvajābhyām vidyuddhvajaiḥ vidyuddhvajebhiḥ
Dativevidyuddhvajāya vidyuddhvajābhyām vidyuddhvajebhyaḥ
Ablativevidyuddhvajāt vidyuddhvajābhyām vidyuddhvajebhyaḥ
Genitivevidyuddhvajasya vidyuddhvajayoḥ vidyuddhvajānām
Locativevidyuddhvaje vidyuddhvajayoḥ vidyuddhvajeṣu

Compound vidyuddhvaja -

Adverb -vidyuddhvajam -vidyuddhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria