Declension table of ?vidyudakṣa

Deva

MasculineSingularDualPlural
Nominativevidyudakṣaḥ vidyudakṣau vidyudakṣāḥ
Vocativevidyudakṣa vidyudakṣau vidyudakṣāḥ
Accusativevidyudakṣam vidyudakṣau vidyudakṣān
Instrumentalvidyudakṣeṇa vidyudakṣābhyām vidyudakṣaiḥ vidyudakṣebhiḥ
Dativevidyudakṣāya vidyudakṣābhyām vidyudakṣebhyaḥ
Ablativevidyudakṣāt vidyudakṣābhyām vidyudakṣebhyaḥ
Genitivevidyudakṣasya vidyudakṣayoḥ vidyudakṣāṇām
Locativevidyudakṣe vidyudakṣayoḥ vidyudakṣeṣu

Compound vidyudakṣa -

Adverb -vidyudakṣam -vidyudakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria