Declension table of ?vidyotin

Deva

NeuterSingularDualPlural
Nominativevidyoti vidyotinī vidyotīni
Vocativevidyotin vidyoti vidyotinī vidyotīni
Accusativevidyoti vidyotinī vidyotīni
Instrumentalvidyotinā vidyotibhyām vidyotibhiḥ
Dativevidyotine vidyotibhyām vidyotibhyaḥ
Ablativevidyotinaḥ vidyotibhyām vidyotibhyaḥ
Genitivevidyotinaḥ vidyotinoḥ vidyotinām
Locativevidyotini vidyotinoḥ vidyotiṣu

Compound vidyoti -

Adverb -vidyoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria