Declension table of ?vidyotanā

Deva

FeminineSingularDualPlural
Nominativevidyotanā vidyotane vidyotanāḥ
Vocativevidyotane vidyotane vidyotanāḥ
Accusativevidyotanām vidyotane vidyotanāḥ
Instrumentalvidyotanayā vidyotanābhyām vidyotanābhiḥ
Dativevidyotanāyai vidyotanābhyām vidyotanābhyaḥ
Ablativevidyotanāyāḥ vidyotanābhyām vidyotanābhyaḥ
Genitivevidyotanāyāḥ vidyotanayoḥ vidyotanānām
Locativevidyotanāyām vidyotanayoḥ vidyotanāsu

Adverb -vidyotanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria