Declension table of ?vidyotā

Deva

FeminineSingularDualPlural
Nominativevidyotā vidyote vidyotāḥ
Vocativevidyote vidyote vidyotāḥ
Accusativevidyotām vidyote vidyotāḥ
Instrumentalvidyotayā vidyotābhyām vidyotābhiḥ
Dativevidyotāyai vidyotābhyām vidyotābhyaḥ
Ablativevidyotāyāḥ vidyotābhyām vidyotābhyaḥ
Genitivevidyotāyāḥ vidyotayoḥ vidyotānām
Locativevidyotāyām vidyotayoḥ vidyotāsu

Adverb -vidyotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria