Declension table of ?vidyopārjitā

Deva

FeminineSingularDualPlural
Nominativevidyopārjitā vidyopārjite vidyopārjitāḥ
Vocativevidyopārjite vidyopārjite vidyopārjitāḥ
Accusativevidyopārjitām vidyopārjite vidyopārjitāḥ
Instrumentalvidyopārjitayā vidyopārjitābhyām vidyopārjitābhiḥ
Dativevidyopārjitāyai vidyopārjitābhyām vidyopārjitābhyaḥ
Ablativevidyopārjitāyāḥ vidyopārjitābhyām vidyopārjitābhyaḥ
Genitivevidyopārjitāyāḥ vidyopārjitayoḥ vidyopārjitānām
Locativevidyopārjitāyām vidyopārjitayoḥ vidyopārjitāsu

Adverb -vidyopārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria