Declension table of ?vidyopārjanā

Deva

FeminineSingularDualPlural
Nominativevidyopārjanā vidyopārjane vidyopārjanāḥ
Vocativevidyopārjane vidyopārjane vidyopārjanāḥ
Accusativevidyopārjanām vidyopārjane vidyopārjanāḥ
Instrumentalvidyopārjanayā vidyopārjanābhyām vidyopārjanābhiḥ
Dativevidyopārjanāyai vidyopārjanābhyām vidyopārjanābhyaḥ
Ablativevidyopārjanāyāḥ vidyopārjanābhyām vidyopārjanābhyaḥ
Genitivevidyopārjanāyāḥ vidyopārjanayoḥ vidyopārjanānām
Locativevidyopārjanāyām vidyopārjanayoḥ vidyopārjanāsu

Adverb -vidyopārjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria