Declension table of ?vidyeśatva

Deva

NeuterSingularDualPlural
Nominativevidyeśatvam vidyeśatve vidyeśatvāni
Vocativevidyeśatva vidyeśatve vidyeśatvāni
Accusativevidyeśatvam vidyeśatve vidyeśatvāni
Instrumentalvidyeśatvena vidyeśatvābhyām vidyeśatvaiḥ
Dativevidyeśatvāya vidyeśatvābhyām vidyeśatvebhyaḥ
Ablativevidyeśatvāt vidyeśatvābhyām vidyeśatvebhyaḥ
Genitivevidyeśatvasya vidyeśatvayoḥ vidyeśatvānām
Locativevidyeśatve vidyeśatvayoḥ vidyeśatveṣu

Compound vidyeśatva -

Adverb -vidyeśatvam -vidyeśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria