Declension table of ?vidyāśrutasampanna

Deva

MasculineSingularDualPlural
Nominativevidyāśrutasampannaḥ vidyāśrutasampannau vidyāśrutasampannāḥ
Vocativevidyāśrutasampanna vidyāśrutasampannau vidyāśrutasampannāḥ
Accusativevidyāśrutasampannam vidyāśrutasampannau vidyāśrutasampannān
Instrumentalvidyāśrutasampannena vidyāśrutasampannābhyām vidyāśrutasampannaiḥ vidyāśrutasampannebhiḥ
Dativevidyāśrutasampannāya vidyāśrutasampannābhyām vidyāśrutasampannebhyaḥ
Ablativevidyāśrutasampannāt vidyāśrutasampannābhyām vidyāśrutasampannebhyaḥ
Genitivevidyāśrutasampannasya vidyāśrutasampannayoḥ vidyāśrutasampannānām
Locativevidyāśrutasampanne vidyāśrutasampannayoḥ vidyāśrutasampanneṣu

Compound vidyāśrutasampanna -

Adverb -vidyāśrutasampannam -vidyāśrutasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria