Declension table of ?vidyāvratasnātā

Deva

FeminineSingularDualPlural
Nominativevidyāvratasnātā vidyāvratasnāte vidyāvratasnātāḥ
Vocativevidyāvratasnāte vidyāvratasnāte vidyāvratasnātāḥ
Accusativevidyāvratasnātām vidyāvratasnāte vidyāvratasnātāḥ
Instrumentalvidyāvratasnātayā vidyāvratasnātābhyām vidyāvratasnātābhiḥ
Dativevidyāvratasnātāyai vidyāvratasnātābhyām vidyāvratasnātābhyaḥ
Ablativevidyāvratasnātāyāḥ vidyāvratasnātābhyām vidyāvratasnātābhyaḥ
Genitivevidyāvratasnātāyāḥ vidyāvratasnātayoḥ vidyāvratasnātānām
Locativevidyāvratasnātāyām vidyāvratasnātayoḥ vidyāvratasnātāsu

Adverb -vidyāvratasnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria