Declension table of ?vidyāvratakā

Deva

FeminineSingularDualPlural
Nominativevidyāvratakā vidyāvratake vidyāvratakāḥ
Vocativevidyāvratake vidyāvratake vidyāvratakāḥ
Accusativevidyāvratakām vidyāvratake vidyāvratakāḥ
Instrumentalvidyāvratakayā vidyāvratakābhyām vidyāvratakābhiḥ
Dativevidyāvratakāyai vidyāvratakābhyām vidyāvratakābhyaḥ
Ablativevidyāvratakāyāḥ vidyāvratakābhyām vidyāvratakābhyaḥ
Genitivevidyāvratakāyāḥ vidyāvratakayoḥ vidyāvratakānām
Locativevidyāvratakāyām vidyāvratakayoḥ vidyāvratakāsu

Adverb -vidyāvratakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria