Declension table of ?vidyāvrataka

Deva

NeuterSingularDualPlural
Nominativevidyāvratakam vidyāvratake vidyāvratakāni
Vocativevidyāvrataka vidyāvratake vidyāvratakāni
Accusativevidyāvratakam vidyāvratake vidyāvratakāni
Instrumentalvidyāvratakena vidyāvratakābhyām vidyāvratakaiḥ
Dativevidyāvratakāya vidyāvratakābhyām vidyāvratakebhyaḥ
Ablativevidyāvratakāt vidyāvratakābhyām vidyāvratakebhyaḥ
Genitivevidyāvratakasya vidyāvratakayoḥ vidyāvratakānām
Locativevidyāvratake vidyāvratakayoḥ vidyāvratakeṣu

Compound vidyāvrataka -

Adverb -vidyāvratakam -vidyāvratakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria