Declension table of ?vidyāviśārada

Deva

MasculineSingularDualPlural
Nominativevidyāviśāradaḥ vidyāviśāradau vidyāviśāradāḥ
Vocativevidyāviśārada vidyāviśāradau vidyāviśāradāḥ
Accusativevidyāviśāradam vidyāviśāradau vidyāviśāradān
Instrumentalvidyāviśāradena vidyāviśāradābhyām vidyāviśāradaiḥ vidyāviśāradebhiḥ
Dativevidyāviśāradāya vidyāviśāradābhyām vidyāviśāradebhyaḥ
Ablativevidyāviśāradāt vidyāviśāradābhyām vidyāviśāradebhyaḥ
Genitivevidyāviśāradasya vidyāviśāradayoḥ vidyāviśāradānām
Locativevidyāviśārade vidyāviśāradayoḥ vidyāviśāradeṣu

Compound vidyāviśārada -

Adverb -vidyāviśāradam -vidyāviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria