Declension table of ?vidyāvataṃsa

Deva

MasculineSingularDualPlural
Nominativevidyāvataṃsaḥ vidyāvataṃsau vidyāvataṃsāḥ
Vocativevidyāvataṃsa vidyāvataṃsau vidyāvataṃsāḥ
Accusativevidyāvataṃsam vidyāvataṃsau vidyāvataṃsān
Instrumentalvidyāvataṃsena vidyāvataṃsābhyām vidyāvataṃsaiḥ vidyāvataṃsebhiḥ
Dativevidyāvataṃsāya vidyāvataṃsābhyām vidyāvataṃsebhyaḥ
Ablativevidyāvataṃsāt vidyāvataṃsābhyām vidyāvataṃsebhyaḥ
Genitivevidyāvataṃsasya vidyāvataṃsayoḥ vidyāvataṃsānām
Locativevidyāvataṃse vidyāvataṃsayoḥ vidyāvataṃseṣu

Compound vidyāvataṃsa -

Adverb -vidyāvataṃsam -vidyāvataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria