Declension table of ?vidyāratnākara

Deva

MasculineSingularDualPlural
Nominativevidyāratnākaraḥ vidyāratnākarau vidyāratnākarāḥ
Vocativevidyāratnākara vidyāratnākarau vidyāratnākarāḥ
Accusativevidyāratnākaram vidyāratnākarau vidyāratnākarān
Instrumentalvidyāratnākareṇa vidyāratnākarābhyām vidyāratnākaraiḥ vidyāratnākarebhiḥ
Dativevidyāratnākarāya vidyāratnākarābhyām vidyāratnākarebhyaḥ
Ablativevidyāratnākarāt vidyāratnākarābhyām vidyāratnākarebhyaḥ
Genitivevidyāratnākarasya vidyāratnākarayoḥ vidyāratnākarāṇām
Locativevidyāratnākare vidyāratnākarayoḥ vidyāratnākareṣu

Compound vidyāratnākara -

Adverb -vidyāratnākaram -vidyāratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria