Declension table of ?vidyārāma

Deva

MasculineSingularDualPlural
Nominativevidyārāmaḥ vidyārāmau vidyārāmāḥ
Vocativevidyārāma vidyārāmau vidyārāmāḥ
Accusativevidyārāmam vidyārāmau vidyārāmān
Instrumentalvidyārāmeṇa vidyārāmābhyām vidyārāmaiḥ vidyārāmebhiḥ
Dativevidyārāmāya vidyārāmābhyām vidyārāmebhyaḥ
Ablativevidyārāmāt vidyārāmābhyām vidyārāmebhyaḥ
Genitivevidyārāmasya vidyārāmayoḥ vidyārāmāṇām
Locativevidyārāme vidyārāmayoḥ vidyārāmeṣu

Compound vidyārāma -

Adverb -vidyārāmam -vidyārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria