Declension table of ?vidyāraṇyapañcadaśī

Deva

FeminineSingularDualPlural
Nominativevidyāraṇyapañcadaśī vidyāraṇyapañcadaśyau vidyāraṇyapañcadaśyaḥ
Vocativevidyāraṇyapañcadaśi vidyāraṇyapañcadaśyau vidyāraṇyapañcadaśyaḥ
Accusativevidyāraṇyapañcadaśīm vidyāraṇyapañcadaśyau vidyāraṇyapañcadaśīḥ
Instrumentalvidyāraṇyapañcadaśyā vidyāraṇyapañcadaśībhyām vidyāraṇyapañcadaśībhiḥ
Dativevidyāraṇyapañcadaśyai vidyāraṇyapañcadaśībhyām vidyāraṇyapañcadaśībhyaḥ
Ablativevidyāraṇyapañcadaśyāḥ vidyāraṇyapañcadaśībhyām vidyāraṇyapañcadaśībhyaḥ
Genitivevidyāraṇyapañcadaśyāḥ vidyāraṇyapañcadaśyoḥ vidyāraṇyapañcadaśīnām
Locativevidyāraṇyapañcadaśyām vidyāraṇyapañcadaśyoḥ vidyāraṇyapañcadaśīṣu

Compound vidyāraṇyapañcadaśi - vidyāraṇyapañcadaśī -

Adverb -vidyāraṇyapañcadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria