Declension table of ?vidyāraṇyamūla

Deva

NeuterSingularDualPlural
Nominativevidyāraṇyamūlam vidyāraṇyamūle vidyāraṇyamūlāni
Vocativevidyāraṇyamūla vidyāraṇyamūle vidyāraṇyamūlāni
Accusativevidyāraṇyamūlam vidyāraṇyamūle vidyāraṇyamūlāni
Instrumentalvidyāraṇyamūlena vidyāraṇyamūlābhyām vidyāraṇyamūlaiḥ
Dativevidyāraṇyamūlāya vidyāraṇyamūlābhyām vidyāraṇyamūlebhyaḥ
Ablativevidyāraṇyamūlāt vidyāraṇyamūlābhyām vidyāraṇyamūlebhyaḥ
Genitivevidyāraṇyamūlasya vidyāraṇyamūlayoḥ vidyāraṇyamūlānām
Locativevidyāraṇyamūle vidyāraṇyamūlayoḥ vidyāraṇyamūleṣu

Compound vidyāraṇyamūla -

Adverb -vidyāraṇyamūlam -vidyāraṇyamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria