Declension table of ?vidyāprāpti

Deva

FeminineSingularDualPlural
Nominativevidyāprāptiḥ vidyāprāptī vidyāprāptayaḥ
Vocativevidyāprāpte vidyāprāptī vidyāprāptayaḥ
Accusativevidyāprāptim vidyāprāptī vidyāprāptīḥ
Instrumentalvidyāprāptyā vidyāprāptibhyām vidyāprāptibhiḥ
Dativevidyāprāptyai vidyāprāptaye vidyāprāptibhyām vidyāprāptibhyaḥ
Ablativevidyāprāptyāḥ vidyāprāpteḥ vidyāprāptibhyām vidyāprāptibhyaḥ
Genitivevidyāprāptyāḥ vidyāprāpteḥ vidyāprāptyoḥ vidyāprāptīnām
Locativevidyāprāptyām vidyāprāptau vidyāprāptyoḥ vidyāprāptiṣu

Compound vidyāprāpti -

Adverb -vidyāprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria