Declension table of ?vidyāmaya

Deva

NeuterSingularDualPlural
Nominativevidyāmayam vidyāmaye vidyāmayāni
Vocativevidyāmaya vidyāmaye vidyāmayāni
Accusativevidyāmayam vidyāmaye vidyāmayāni
Instrumentalvidyāmayena vidyāmayābhyām vidyāmayaiḥ
Dativevidyāmayāya vidyāmayābhyām vidyāmayebhyaḥ
Ablativevidyāmayāt vidyāmayābhyām vidyāmayebhyaḥ
Genitivevidyāmayasya vidyāmayayoḥ vidyāmayānām
Locativevidyāmaye vidyāmayayoḥ vidyāmayeṣu

Compound vidyāmaya -

Adverb -vidyāmayam -vidyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria