Declension table of ?vidyāmaṇi

Deva

MasculineSingularDualPlural
Nominativevidyāmaṇiḥ vidyāmaṇī vidyāmaṇayaḥ
Vocativevidyāmaṇe vidyāmaṇī vidyāmaṇayaḥ
Accusativevidyāmaṇim vidyāmaṇī vidyāmaṇīn
Instrumentalvidyāmaṇinā vidyāmaṇibhyām vidyāmaṇibhiḥ
Dativevidyāmaṇaye vidyāmaṇibhyām vidyāmaṇibhyaḥ
Ablativevidyāmaṇeḥ vidyāmaṇibhyām vidyāmaṇibhyaḥ
Genitivevidyāmaṇeḥ vidyāmaṇyoḥ vidyāmaṇīnām
Locativevidyāmaṇau vidyāmaṇyoḥ vidyāmaṇiṣu

Compound vidyāmaṇi -

Adverb -vidyāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria