Declension table of ?vidyākośasamāśraya

Deva

MasculineSingularDualPlural
Nominativevidyākośasamāśrayaḥ vidyākośasamāśrayau vidyākośasamāśrayāḥ
Vocativevidyākośasamāśraya vidyākośasamāśrayau vidyākośasamāśrayāḥ
Accusativevidyākośasamāśrayam vidyākośasamāśrayau vidyākośasamāśrayān
Instrumentalvidyākośasamāśrayeṇa vidyākośasamāśrayābhyām vidyākośasamāśrayaiḥ vidyākośasamāśrayebhiḥ
Dativevidyākośasamāśrayāya vidyākośasamāśrayābhyām vidyākośasamāśrayebhyaḥ
Ablativevidyākośasamāśrayāt vidyākośasamāśrayābhyām vidyākośasamāśrayebhyaḥ
Genitivevidyākośasamāśrayasya vidyākośasamāśrayayoḥ vidyākośasamāśrayāṇām
Locativevidyākośasamāśraye vidyākośasamāśrayayoḥ vidyākośasamāśrayeṣu

Compound vidyākośasamāśraya -

Adverb -vidyākośasamāśrayam -vidyākośasamāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria