Declension table of ?vidyākarman

Deva

NeuterSingularDualPlural
Nominativevidyākarma vidyākarmaṇī vidyākarmāṇi
Vocativevidyākarman vidyākarma vidyākarmaṇī vidyākarmāṇi
Accusativevidyākarma vidyākarmaṇī vidyākarmāṇi
Instrumentalvidyākarmaṇā vidyākarmabhyām vidyākarmabhiḥ
Dativevidyākarmaṇe vidyākarmabhyām vidyākarmabhyaḥ
Ablativevidyākarmaṇaḥ vidyākarmabhyām vidyākarmabhyaḥ
Genitivevidyākarmaṇaḥ vidyākarmaṇoḥ vidyākarmaṇām
Locativevidyākarmaṇi vidyākarmaṇoḥ vidyākarmasu

Compound vidyākarma -

Adverb -vidyākarma -vidyākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria