Declension table of ?vidyākalpasūtra

Deva

NeuterSingularDualPlural
Nominativevidyākalpasūtram vidyākalpasūtre vidyākalpasūtrāṇi
Vocativevidyākalpasūtra vidyākalpasūtre vidyākalpasūtrāṇi
Accusativevidyākalpasūtram vidyākalpasūtre vidyākalpasūtrāṇi
Instrumentalvidyākalpasūtreṇa vidyākalpasūtrābhyām vidyākalpasūtraiḥ
Dativevidyākalpasūtrāya vidyākalpasūtrābhyām vidyākalpasūtrebhyaḥ
Ablativevidyākalpasūtrāt vidyākalpasūtrābhyām vidyākalpasūtrebhyaḥ
Genitivevidyākalpasūtrasya vidyākalpasūtrayoḥ vidyākalpasūtrāṇām
Locativevidyākalpasūtre vidyākalpasūtrayoḥ vidyākalpasūtreṣu

Compound vidyākalpasūtra -

Adverb -vidyākalpasūtram -vidyākalpasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria