Declension table of ?vidyāgītā

Deva

FeminineSingularDualPlural
Nominativevidyāgītā vidyāgīte vidyāgītāḥ
Vocativevidyāgīte vidyāgīte vidyāgītāḥ
Accusativevidyāgītām vidyāgīte vidyāgītāḥ
Instrumentalvidyāgītayā vidyāgītābhyām vidyāgītābhiḥ
Dativevidyāgītāyai vidyāgītābhyām vidyāgītābhyaḥ
Ablativevidyāgītāyāḥ vidyāgītābhyām vidyāgītābhyaḥ
Genitivevidyāgītāyāḥ vidyāgītayoḥ vidyāgītānām
Locativevidyāgītāyām vidyāgītayoḥ vidyāgītāsu

Adverb -vidyāgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria