Declension table of ?vidyāgaṇa

Deva

MasculineSingularDualPlural
Nominativevidyāgaṇaḥ vidyāgaṇau vidyāgaṇāḥ
Vocativevidyāgaṇa vidyāgaṇau vidyāgaṇāḥ
Accusativevidyāgaṇam vidyāgaṇau vidyāgaṇān
Instrumentalvidyāgaṇena vidyāgaṇābhyām vidyāgaṇaiḥ vidyāgaṇebhiḥ
Dativevidyāgaṇāya vidyāgaṇābhyām vidyāgaṇebhyaḥ
Ablativevidyāgaṇāt vidyāgaṇābhyām vidyāgaṇebhyaḥ
Genitivevidyāgaṇasya vidyāgaṇayoḥ vidyāgaṇānām
Locativevidyāgaṇe vidyāgaṇayoḥ vidyāgaṇeṣu

Compound vidyāgaṇa -

Adverb -vidyāgaṇam -vidyāgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria