Declension table of ?vidyādhigama

Deva

MasculineSingularDualPlural
Nominativevidyādhigamaḥ vidyādhigamau vidyādhigamāḥ
Vocativevidyādhigama vidyādhigamau vidyādhigamāḥ
Accusativevidyādhigamam vidyādhigamau vidyādhigamān
Instrumentalvidyādhigamena vidyādhigamābhyām vidyādhigamaiḥ vidyādhigamebhiḥ
Dativevidyādhigamāya vidyādhigamābhyām vidyādhigamebhyaḥ
Ablativevidyādhigamāt vidyādhigamābhyām vidyādhigamebhyaḥ
Genitivevidyādhigamasya vidyādhigamayoḥ vidyādhigamānām
Locativevidyādhigame vidyādhigamayoḥ vidyādhigameṣu

Compound vidyādhigama -

Adverb -vidyādhigamam -vidyādhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria