Declension table of ?vidyādharamahācakravartitā

Deva

FeminineSingularDualPlural
Nominativevidyādharamahācakravartitā vidyādharamahācakravartite vidyādharamahācakravartitāḥ
Vocativevidyādharamahācakravartite vidyādharamahācakravartite vidyādharamahācakravartitāḥ
Accusativevidyādharamahācakravartitām vidyādharamahācakravartite vidyādharamahācakravartitāḥ
Instrumentalvidyādharamahācakravartitayā vidyādharamahācakravartitābhyām vidyādharamahācakravartitābhiḥ
Dativevidyādharamahācakravartitāyai vidyādharamahācakravartitābhyām vidyādharamahācakravartitābhyaḥ
Ablativevidyādharamahācakravartitāyāḥ vidyādharamahācakravartitābhyām vidyādharamahācakravartitābhyaḥ
Genitivevidyādharamahācakravartitāyāḥ vidyādharamahācakravartitayoḥ vidyādharamahācakravartitānām
Locativevidyādharamahācakravartitāyām vidyādharamahācakravartitayoḥ vidyādharamahācakravartitāsu

Adverb -vidyādharamahācakravartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria