Declension table of ?vidyādaśaka

Deva

NeuterSingularDualPlural
Nominativevidyādaśakam vidyādaśake vidyādaśakāni
Vocativevidyādaśaka vidyādaśake vidyādaśakāni
Accusativevidyādaśakam vidyādaśake vidyādaśakāni
Instrumentalvidyādaśakena vidyādaśakābhyām vidyādaśakaiḥ
Dativevidyādaśakāya vidyādaśakābhyām vidyādaśakebhyaḥ
Ablativevidyādaśakāt vidyādaśakābhyām vidyādaśakebhyaḥ
Genitivevidyādaśakasya vidyādaśakayoḥ vidyādaśakānām
Locativevidyādaśake vidyādaśakayoḥ vidyādaśakeṣu

Compound vidyādaśaka -

Adverb -vidyādaśakam -vidyādaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria