Declension table of ?vidyādāyāda

Deva

MasculineSingularDualPlural
Nominativevidyādāyādaḥ vidyādāyādau vidyādāyādāḥ
Vocativevidyādāyāda vidyādāyādau vidyādāyādāḥ
Accusativevidyādāyādam vidyādāyādau vidyādāyādān
Instrumentalvidyādāyādena vidyādāyādābhyām vidyādāyādaiḥ vidyādāyādebhiḥ
Dativevidyādāyādāya vidyādāyādābhyām vidyādāyādebhyaḥ
Ablativevidyādāyādāt vidyādāyādābhyām vidyādāyādebhyaḥ
Genitivevidyādāyādasya vidyādāyādayoḥ vidyādāyādānām
Locativevidyādāyāde vidyādāyādayoḥ vidyādāyādeṣu

Compound vidyādāyāda -

Adverb -vidyādāyādam -vidyādāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria